A 159-15 Dakṣiṇāmūrtikalpa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 159/15
Title: Dakṣiṇāmūrtikalpa
Dimensions: 26 x 11.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4858
Remarks:
Reel No. A 159-15 Inventory No. 15862
Title Dakṣiṇāmūrtikalpa
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, avialable fols 1r–4v
Size 26.0 x 11.5 cm
Folios 4
Lines per Folio 15–16
Foliation figures in the lower right hand corner of the verso
Place of Deposit NAK
Accession No. 5/4858
Manuscript Features
Excerpts
Beginning
śrīgaṇapataye namaḥ ||
śrīdakṣiṇāmūrttaye namaḥ ||
śrīmat kailāśaśikhare ramye sānugataṃ śivaṃ ||
abhivaṃdya mahā(2)tejāḥ prapacha (!) kamalāsanaḥ | 1 |
deva deva mahādeva jagatām īśvareśvaraḥ ||
dakṣiṇāmūrtimaṃtraṃ me vaktum arhasi sāṃprataṃ | 2 |
kīdṛk (3) rūpaṃ bhavet tasya kiṃ vā chaṃdo ṛṣiś ca kaḥ |
kā devatāpy anuṣṭhāna (!) prakāraḥ ko nu me vada | 3 | (fol. 1r1–3)
End
evaṃ māṃ dakṣiṇāmūrtiṃ dhyāyet śrī(5)sādhakaṃ paraṃ |
evaṃ maṃtro hṛdi vinihitaḥ pratyahaṃ dhyāyamāno
datvābhīṣṭān vividharacitān siddhir ātharvaṇe pi |
(6) bahunātra kim uktena dakṣiṇāmūrttimaṃtrataḥ |
vāgīśvarīśvaro bhūtvā maṃtrī sāyujyam āpnuyāt | (fol. 4r4–6)
«Sub-colophon:»
iti śamkaraprokte dakṣiṇāmūrttikalpe tṛtīyaḥ paṭalaḥ ||
... (fol. 4r6–7)
Microfilm Details
Reel No. A 159/15
Date of Filming 12-10-1971
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 06-03-2007
Bibliography