A 159-15 Dakṣiṇāmūrtikalpa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 159/15
Title: Dakṣiṇāmūrtikalpa
Dimensions: 26 x 11.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4858
Remarks:


Reel No. A 159-15 Inventory No. 15862

Title Dakṣiṇāmūrtikalpa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, avialable fols 1r–4v

Size 26.0 x 11.5 cm

Folios 4

Lines per Folio 15–16

Foliation figures in the lower right hand corner of the verso

Place of Deposit NAK

Accession No. 5/4858

Manuscript Features

Excerpts

Beginning

śrīgaṇapataye namaḥ ||

śrīdakṣiṇāmūrttaye namaḥ ||

śrīmat kailāśaśikhare ramye sānugataṃ śivaṃ ||

abhivaṃdya mahā(2)tejāḥ prapacha (!) kamalāsanaḥ | 1 |

deva deva mahādeva jagatām īśvareśvaraḥ ||

dakṣiṇāmūrtimaṃtraṃ me vaktum arhasi sāṃprataṃ | 2 |

kīdṛk (3) rūpaṃ bhavet tasya kiṃ vā chaṃdo ṛṣiś ca kaḥ |

kā devatāpy anuṣṭhāna (!) prakāraḥ ko nu me vada | 3 | (fol. 1r1–3)

End

evaṃ māṃ dakṣiṇāmūrtiṃ dhyāyet śrī(5)sādhakaṃ paraṃ |

evaṃ maṃtro hṛdi vinihitaḥ pratyahaṃ dhyāyamāno

datvābhīṣṭān vividharacitān siddhir ātharvaṇe pi |

(6) bahunātra kim uktena dakṣiṇāmūrttimaṃtrataḥ |

vāgīśvarīśvaro bhūtvā maṃtrī sāyujyam āpnuyāt | (fol. 4r4–6)

«Sub-colophon:»

iti śamkaraprokte dakṣiṇāmūrttikalpe tṛtīyaḥ paṭalaḥ ||

... (fol. 4r6–7)

Microfilm Details

Reel No. A 159/15

Date of Filming 12-10-1971

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 06-03-2007

Bibliography